वांछित मन्त्र चुनें

यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्यय॑: । स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ॥

अंग्रेज़ी लिप्यंतरण

yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ | sa ūrvasya rejayaty apāvṛtim indro gavyasya vṛtrahā ||

पद पाठ

यः । श॒क्रः । मृ॒क्षः । अश्व्यः॑ । यः । वा॒ । कीजः॑ । हि॒र॒ण्ययः॑ । सः । ऊ॒र्वस्य॑ । रे॒ज॒य॒ति॒ । अप॑ऽवृतिम् । इन्द्रः॑ । गव्य॑स्य । वृ॒त्र॒ऽहा ॥ ८.६६.३

ऋग्वेद » मण्डल:8» सूक्त:66» मन्त्र:3 | अष्टक:6» अध्याय:4» वर्ग:48» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ईश ! यद्यपि मैं (दुर्गहस्य) दुःख में निमग्न हूँ, तथापि (मे) मेरे (नपातः) पौत्र, दौहित्र आदि जन (सहस्रेण) आपके लिए हुए अपरिमित धन से (सुराधसः) धनसम्पन्न होवें और (देवेषु) श्रेष्ठ पुरुषों में वे (श्रवः) यश, अन्न, पशु, हिरण्य और आपकी कृपा (अक्रत) पावें ॥१२॥
भावार्थभाषाः - इस मन्त्र से अपने पुत्र, पौत्र, प्रपौत्र और दौहित्रादिकों को सुखी होने के लिये ईश्वर से प्रार्थना करें ॥१२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - दुर्गहस्य=दुःखं गाहमानस्य। मे=मम। नपातः=नपाताः= पौत्रदौहित्रादयः। सहस्रेण=अपरिमितेन धनेन। सुराधसः=सुधनाः। भवन्तु। तथा। देवेषु=श्रेष्ठपुरुषेषु। श्रवः=यशः अन्नं पश्वादिकञ्च। अक्रत=लभन्ताम् ॥१२॥